Tuesday, December 1, 2009

श्री लक्ष्मी सूक्तं

पद्मानने पद्मिनी पद्मपत्रे पद्मप्रिये पद्मालयाताक्षी
विश्वप्रिये विश्वमनोनुकूले त्वत्पादपदमं मयि सन्निधित्स्वा

पद्मानने पद्मउरु पद्माक्षी पद्मसम्भवे
तन्मे भजसि पद्माक्षी येन सौख्यं लभाम्यहम

अश्वदायी गोदायि धनदायि महाधने
धनं में जुष्ताम देवी सर्वकामाश्चा देहि में

पुत्रं पौत्रं धनं धान्यं हस्त्याश्वादी गवेरथम
प्रजानां भावसी माता आयुष्मन्तं करोतु में

धनंमग्निर्धर्नम वायुर्धनं सूर्यो धनं वसु
धनमिन्द्रो वृहस्पतिर्वरुणो धनमस्तु में

वैनतेय सोम पिब सोमं पिबतु वृत्रहा
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः

क्रोधो मात्सर्य लोभो नाशुभामतिः
भवन्ति कृतपुण्यानाम भक्तानां श्री सूक्तजापिनाम

सरसिजनिलये सरोजहस्ते धवलतरंशुक गंधमाल्यशोभे
भगवती हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यं

विष्णुपत्नी क्षमा देवीं माधवीं माधवप्रियाम
लक्ष्मी प्रियसखीं देवीं नमाम्यच्युतवल्लभाम

महालक्ष्म्ये विद्महे विष्णुपत्नयै
धीमहि, तन्ने लक्ष्मी प्रचोदयात१०

आनन्दः कर्दमः श्रीदिश्चिक्लीत इति विश्रुताः
ऋषयश्च श्रियं पुत्राः मयि श्रीर्देविदेवता मता११

ऋणरोगदिदारिद्र्य पापक्षुदमृत्यव
भयशोकमनस्ताप नश्यन्तु मम सर्वदा१२

श्री वर्चस्व्मायुष्यमारोग्यमाविधाच्छोभमानं महीयते
धान्यं धनं पशु बहु पुत्र लाभं शत्संवत्सरम दीर्घमायुः१३

ऋकपरिशिष्ट में वर्णित सी सूक्त समाप्तम

No comments:

Post a Comment